Friday, November 22, 2024

DEVI PURAN KAMAKHYA KVACHAM अथ देवीपुराणे कामाख्या कवचम्

DEVI PURAN KAMAKHYA KVACHAM॥ अथ देवीपुराणे कामाख्या कवचम् ॥

॥ श्रीनारद उवाच ॥
कामरूपे महाक्षेत्रे काऽधिष्ठात्री महेश्वरी ।
विद्यानां दशमूर्तिनां तन्मे ब्रूहि महेश्वर ॥ १ ॥


॥ श्रीमहादेव उवाच ॥


दशैवैता महाविद्याः क्षेत्रस्था मुनिसत्तम ।
साधकानां हितार्थाय जपपूजाफलप्रदाः ॥ २ ॥
कामाख्या कालिका देवी स्वयमाद्या सनातनी ।
तस्याः पार्श्वे स्थिताश्चान्या नव विद्या महामते ॥ ३ ॥
सर्वविद्यात्मिका काली कामाख्यारूपिणी यतः ।
ततस्तां तत्र सम्पूज्य पूजयित्वेष्टदेवताम् ॥
इष्टमन्त्रं जपेद्भक्त्या सिद्धमन्त्रो भवेत्तदा ॥ ३ ॥
ध्यायतां परमेशानीं कामाख्यां कालिकां पराम् ।
रक्तवस्त्रपरीधानां घोरनेत्रत्रयोज्ज्वलाम् ॥ ५ ॥
चतुर्भुजां भीमदंष्ट्रां युगान्तजलदद्युतिम् ।
मणिसिंहासने न्यस्तां सिंहप्रेताम्बुजस्थिताम् ॥ ६ ॥
हरिः सिंहः शवः शम्भुर्ब्रह्मा कमलरूपधृक् ।
ललजिह्वां महाघोरां किरीटकनकोज्ज्वलाम् ॥ ७ ॥
अनर्घ्यमणिमाणिक्यघटितैर्भूषणोत्तमैः ।
अलंकृतां जगद्धात्रीं सृष्टिस्थित्यन्तकारिणीम् ॥ ८ ॥
वामे तारा भगवती दक्षिणे भुवनेश्वरी ।
अग्नौ तु षोडशीविद्या नैर्ऋत्यां भैरवी स्वयम् ॥ ९ ॥
वायव्यां छिन्नमस्ता च पृष्ठतो बगलामुखी ।
ऐशान्यां सुन्दरी विद्या चोर्द्ध्वमातङ्गनायिका ॥ १० ॥
याम्यां धूमावती विद्या महापीठस्य नारद ।
अधस्ताद्भगवानुद्रो भस्माचलमयः स्वयम् ॥ ११ ॥
ब्रह्मविष्णुमुखाश्चान्ये देवाः शक्तिसमन्विताः ।
सदा संनिहितास्तत्र पीठे लोके सुदुर्लभे ॥ १२ ॥
तत्र सम्पूजयेद्देवीं परिवारसमन्विताम् ।
विविधैरुपचारैश्च यथाविभवविस्तरैः ॥ १३ ॥
इच्छन्देव्याः परां प्रीतिं सद्भक्त्या प्रयतो नरः ।
न पुनर्जननाशङ्का विद्यते मुनिसत्तम ॥ १४ ॥
बिल्वपत्रं महादेव्यै यो दद्याद्भक्तिभावतः ।
स साक्षाच्छंकरो ज्ञेयः सर्वलोकेश्वरेश्वरः ॥ १५ ॥
त्रिपत्रं बिल्वपत्रं तु ब्रह्मविष्णुशिवात्मकम् ।
यदात्मकमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १६ ॥
तद्ददाति च यो देव्यै पूर्णायै मुनिसत्तम ।
सम्पूर्णजगतो दानफलं सम्प्राप्नुयान्नरः ॥ १७ ॥
सम्पूर्णकामो भूपृष्ठे विहरेन्मानवोत्तमः ।
तस्य जन्म च सम्पूर्णं न पुनर्जायते क्वचित् ॥ १८ ॥
तत्र यो भक्तिभावेन भस्माचलमयं शिवम् ।
पूजयेद्धस्मलिप्ताङ्गो बिल्वपत्रैर्महामते ।
स याति परमं मोक्षं भुक्त्वा भोगं मनोरथम् ॥ १९ ॥
रुद्राक्षं बिभृयान्नित्यं शैवः शाक्तोऽथ वैष्णवः ।
युक्तास्तेन महापुण्यं कृत्वा कर्म समश्नुते ॥ २० ॥
रुद्राक्षधारी सम्पूज्य रुद्रं संहारकारकम् ।
रुद्रत्वं समवाप्नोति क्षेत्रेऽस्मिन्नात्र संशयः ॥ २१ ॥
अमायां वा चतुर्दश्यामष्टम्यां वा दिनक्षये ।
नवम्यां रजनीयोगे योजयेद्भैरवीमनुम् ॥ २२ ॥
क्षेत्रेऽस्मिन्प्रयतो भूत्वा निर्भयः साहसं वहन् ।
तस्य साक्षाद्भगवती प्रत्यक्षं जायते ध्रुवम् ॥ २३ ॥
आत्मसंरक्षणार्थाय मन्त्रसंसिद्धयेऽपि च ।
प्रपठेत्कवचं देव्यास्ततो भीतिर्न जायते ॥ २४ ॥
तस्मात्पूर्व विधायैवं रक्षां सावहितो नरः ।
प्रजपेत्स्वेष्टमन्त्रस्तु निर्भीतो मुनिसत्तम ॥ २५ ॥


॥ नारद उवाच ॥
कवचं कीदृशं देव्या महाभयनिवर्तकम् ।
कामाख्यायास्तु तद्ब्रूहि साम्प्रतं मे महेश्वर ॥ २६ ॥


॥ श्रीमहादेव उवाच ॥
शृणुष्व परमं गुह्यं महाभयनिवर्तकम् ।
कामाख्यायाः सुरश्रेष्ठ कवचं सर्वमङ्गलम् ॥ २७ ॥
यस्य स्मरणमात्रेण योगिनीडाकिनीगणाः ।
राक्षस्यो विघ्नकारिण्यो याश्चान्या विघ्नकारिकाः ॥ २८ ॥
क्षुत्पिपासा तथा निद्रा तथान्ये ये च विघ्नदाः ।
दूरादपि पलायन्ते कवचस्य प्रसादतः ॥ २९ ॥
निर्भयो जायते मर्त्यस्तेजस्वी भैरवोपमः ।
समासक्तमनाश्चापि जपहोमादिकर्मसु ।
भवेच्च मन्त्रतन्त्राणां निर्विघ्नेन सुसिद्धये ॥ ३० ॥


॥ अथ कवचम् ॥
ॐ प्राच्यां रक्षतु मे तारा कामरूपनिवासिनी ।
आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ॥ ३१ ॥
नैर्ऋत्यां भैरवी पातु वारुण्यां भुवनेश्वरी ।
वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ॥ ३२ ॥
कौबेर्यां पातु मे देवी श्रीविद्या बगलामुखी ।
ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ॥ ३३ ॥
ऊर्ध्वं रक्षतु मे विद्या मातङ्गी पीठवासिनी ।
सर्वतः पातु मे नित्यं कामाख्या कालिका स्वयम् ॥ ३४ ॥
ब्रह्मरूपा महाविद्या सर्वविद्यामयी स्वयम् ।
शीर्षे रक्षतु मे दुर्गा भालं श्रीभवगेहिनी ॥ ३५ ॥
त्रिपुरा भ्रूयुगे पातु शर्वाणी पातु नासिकाम् ।
चक्षुषी चण्डिका पातु श्रोत्रे नीलसरस्वती ॥ ३६ ॥
मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती ।
जिह्वां रक्षतु मे देवी जिह्वाललनभीषणा ॥ ३७ ॥
वाग्देवी वदनं पातु वक्षः पातु महेश्वरी ।
बाहू महाभुजा पातु कराङ्गुलीः सुरेश्वरी ॥ ३८ ॥
पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी ।
उदरं पातु मे नित्यं महाविद्या महोदरी ॥ ३९ ॥
उग्रतारा महादेवी जङ्घोरू परिरक्षतु ।
गुदं मुष्कं च मेढ्रं च नाभिं च सुरसुन्दरी ॥ ४० ॥
पादाङ्गुलीः सदा पातु भवानी त्रिदशेश्वरी ।
रक्तमांसास्थिमज्जादीन्यातु देवी शवासना ॥ ४१ ॥
महाभयेषु घोरेषु महाभयनिवारिणी ।
पातु देवी महामाया कामाख्या पीठवासिनी ॥ ४२ ॥
भस्माचलगता दिव्यसिंहासनकृताश्रया ।
पातु श्रीकालिकादेवी सर्वोत्पातेषु सर्वदा ॥ ४३ ॥
रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् ।
तत्सर्वं सर्वदा पातु सर्वरक्षणकारिणी ॥ ४४ ॥


॥ फलश्रुति ॥
इदं तु परमं गुह्यं कवचं मुनिसत्तम ।
कामाख्या या मयोक्तं ते सर्वरक्षाकरं परम् ॥ ४५ ॥
अनेन कृत्वा रक्षां तु निर्भयः साधको भवेत् ।
न तं स्पृशेद्भयं घोरं मन्त्रसिद्धिविरोधकम् ॥ ४६ ॥
जायते च मनःसिद्धिर्निर्विघ्नेन महामते ।
इदं यो धारयेत्कण्ठे बाहौ वा कवचं महत् ॥ ४७ ॥
अव्याहताज्ञः स भवेत्सर्वविद्याविशारदः ।
सर्वत्र लभते सौख्यं मङ्गलं तु दिने दिने ॥ ४८ ॥
यः पठेत्प्रयतो भूत्वा कवचं चेदमद्भुतम् ।
स देव्याः पदवीं याति सत्यं सत्यं न संशयः ॥ ४९ ॥


॥ इति श्रीमहाभागवते देवीपुराणे श्रीमहादेव-नारद संवादे श्रीमहाकामाख्या कवचम् ॥

No comments:

Post a Comment

विशेष सुचना

( जो भी मंत्र तंत्र टोटका इत्यादि ब्लॉग में दिए गए है वे केवल सूचनार्थ ही है, अगर साधना करनी है तो वो पूर्ण जानकार गुरु के निर्देशन में ही करने से लाभदायक होंगे, किसी भी नुक्सान हानि के लिए प्रकाशक व लेखक जिम्मेदार नहीं होगा। )