Sunday, September 26, 2021

NARSINH KAVACH PRYOGA TO ELEMINATE ENEMIES शत्रुबाधा निवारण हेतु नृसिंह कवच प्रयोग

NARSINH KAVACH PRYOGA TO ELEMINATE ENEMIES शत्रुबाधा निवारण हेतु नृसिंह कवच प्रयोग

सर्वप्रथम दाहिने हाथ में जल लेकर निम्नलिखित विनियोग का पाठ करें :-
विनियोगः- “ॐ अस्य श्रीनृसिंह कवच मन्त्रस्य प्रजापतिर्ऋषिः गायत्रीश्छन्दः नृसिंह देवता, क्ष्रौं बीजं, मम सर्वारिष्ट च शत्रुक्षयाय पूर्वकं ममाभीष्ट सिद्ध्यर्थे जपे विनियोगः ॥”
ध्यान :- हाथ में पुष्प लेकर भगवान् नृसिंह का निम्नलिखित श्लोक से ध्यान करें : –
“श्रीमन्नृ-केसरि-तनो जगदेक-बन्धो श्री-नीलकण्ठ-करुणार्णव-सामराज ।
वह्नीन्दु – तीव्र -कर-नेत्र-पिनाक – पाणे-शीतांशु-शेखर रमेश्वर पाहि विष्णो ॥”

हे नर और सिंहरूप उभयात्मक शरीर वाले ! हे जगत् के एक मात्र बन्धु ! हे नीलकण्ठ ! हे करुणासागर ! हे सामगान से प्रसन्न होने वाले ! हे चन्द्र-सूर्य और अग्नि स्वरूप तीन नेत्रों वाले ! हे धनुर्धर ! हे चन्द्रकला को मस्तक पर धारण करने वाले ! हे रमा के स्वामी ! श्रीविष्णु मेरी रक्षा कीजिए ।


मानस पूजा :- अब भगवान् नृसिंह की मानस पूजा करनी चाहिए :-
ॐ लं पृथ्वीतत्त्वात्मकं गन्धं श्रीनृसिंहप्रीतये समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीनृसिंहप्रीतये समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीनृसिंहप्रीतये आघ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीनृसिंहप्रीतये दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीनृसिंहप्रीतये निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीनृसिंहप्रीतये समर्पयामि नमः ।
इसके पश्चात् कवच का पाठ करें –


॥ नारद उवाच ॥
इन्द्रादिदेव वृन्देश इड्येश्वर (तातेश्वर) जगत्पते ।
महाविष्णोर्नृसिंहस्य कवचं ब्रुहि मे प्रभो !
यस्य प्रपठनाद् विद्वान् त्रैलोक्ये विजयी भवेत् ॥ १ ॥
॥ ब्रह्मोवाच ॥
शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोघन(तपोधन) ।
कवचं नरसिंहस्य त्रैलोक्य विजयी भवेत् (विजयाभिधम्) ॥ २ ॥
यस्य प्रपठनाद् वाग्मी त्रैलोक्यविजयी भवेत् ।
स्रष्ठाऽहं जगतां वत्स पठनाद्धारणाद् यतः ॥ ३ ॥
लक्ष्मीर्जगत्त्रयपतिं संहर्ता च महेश्वरः ।
पठनाद्धारणाद्देवा बहचश्च (बभुवुश्च) दिगीश्वराः ॥ ४ ॥
ब्रह्म-मन्त्रमयं वक्ष्ये भ्रान्त्यादि (भूतादि) विनिवारकम् ।
यस्य प्रसादाद्दुर्वासास्त्रैलोक्यविजयी भवेत (मुनिः) ।
पठनाद् धारणाद् यस्य शास्ता च क्रोधभैरवः ॥ ५ ॥
त्रैलोक्यविजय-स्यास्य(-स्यापि) कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री नृसिंहो देवता विभुः ।
चतुर्वर्गे च शान्तौ च विनियोगः प्रकीर्त्तितः ॥ ६ ॥
क्ष्रौं बीजं मे शिरः पातु चन्द्रवर्णो महामनुः ।
उग्रवीरं महाविष्णुं ज्वलन्तः सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्योर्मृत्युं नमाम्यहम् ॥ ७ ॥
द्वात्रिंशादक्षरो मन्त्रः मन्त्रराजः सुरद्रुमः ।
कण्ठं पातु ध्रुवम् क्ष्रौं हृद्भगवते चक्षुषी मम ॥ ८ ॥
नरसिंहाय च ज्वालामालिने पातु मस्तकम् (कर्णकम्) ।
दीप्तदंष्ट्राय च तथाग्निनेत्राय च नासिकाम् ॥ ९ ॥
सर्वरक्षोघ्नाय देवाय(च तथा) सर्वभूतविनाशाय च ।
सर्वज्वरविनाशाय दह दह पच(पद) द्वयम् ॥ १० ॥
रक्ष रक्ष सर्वमन्त्रम् स्वाहा पातु मुखं मम ।
तारादि रामचन्द्राय नमः पातु हृदयं (पायाद्गूह्यं) मम ॥ ११ ॥
क्लीं पायात्पार्श्वयुग्म च (पायात्पाणियुग्मंश्च) तारो (तक्रम्) नमः पदम् ततः ।
नारायणाय नाभिं (नरायणाऽप्रसवम्) च आं ह्रीं क्रौं क्ष्रौं चं हुं फट् ॥ १२ ॥
षडक्षरः कटिं पातु ॐ नमो भगवते पदम् ।
वासुदेवाय च पृष्ठं क्लीं कृष्णाय क्लीं उरुद्वयम् ॥ १३ ॥
क्लीं कृष्णाय सदा पातु जानुनी च मनूत्तमः ।
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः पायात्पदद्वयम् ॥ १४ ॥
क्ष्रौं नरसिंहाय क्ष्रौं च सर्वाङ्गे मे सदाऽवतु ॥ १५ ॥
इति ते कथितं वत्स सर्वमन्त्रौघ विग्रहम् ।
तवस्नेहान्मया ख्यातं प्रवक्तव्यं न कस्यचित् ॥ १६ ॥
॥ फल-श्रुति ॥
गुरुपूजा विधायाथ गृहीत्वा (गृहणीयात्) कवचं ततः ।
सर्वपुण्ययुतो भूत्वा सर्वसिद्धि युतोभवेत् ॥ १७ ॥
शतमष्टोत्तरं चास्य (चैव) पुरश्चर्याविधि स्मृतः ।
हवनादीन् दशांशेन कृत्वा साधकसत्तमः ॥ १८ ॥
ततस्तु सिद्ध कवचः पुण्यात्मा मदनोपमः ।
स्पर्द्धामुद्धय भवने लक्ष्मीर्वाणी वसेत् ततः ॥ १९ ॥
पुष्पाञ्जल्याष्टकम् दत्वामूले नैव पठेत् सकृत् ।
अपि वर्षसहस्राणाम् पूजायाः फलमाप्नुयात् ॥ २० ॥
भूर्जे विलिख्य गुटिकाम् स्वर्णस्थाम् धारयेत् यदि ।
कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ॥ २१ ॥
योषिद्वामभुजे चैव पुरुषो दक्षिणे करे ।
विभृयात् कवचं पुण्यम् सर्वसिद्धियुतो भवेत् ॥ २२ ॥
काकबन्ध्या च या नारी मृतवत्सा च या भवेत् ।
जन्मबन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत् ॥ २३॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
त्रैलोक्य क्षोभयत्येव त्रैलोक्यं विजयी भवेत् ॥ २४॥
भूतप्रेतपिशाचाश्च राक्षसा दानवश्च ये ।
तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तरं ध्रुवम् ॥ २५॥
यस्मिन् गेहे च कवचं ग्रामे वा यदि तिष्ठति ।
तं देशन्तु परित्यज प्रयान्ति चाति दूरतः ॥ २६॥
॥ इति श्रीब्रह्मसंहितायां सप्तदशाध्याये त्रैलोक्यविजयं नाम श्रीनृसिंहकवचं सम्पूर्णम् ॥

इस कवच का पाठ करने के पश्चात् निम्नलिखित मन्त्र का 108 बार जप करें –
“जय जय श्रीनृसिंह ।”
अन्त में श्रीसूक्त का पाठ करना चाहिए । ऐसा प्रतिदिन करें । चालीस दिनों के पश्चात् आपको इसका प्रभाव स्वतः दिखने लगेगा । यह अनुभवसिद्ध प्रयोग है ।

No comments:

Post a Comment

विशेष सुचना

( जो भी मंत्र तंत्र टोटका इत्यादि ब्लॉग में दिए गए है वे केवल सूचनार्थ ही है, अगर साधना करनी है तो वो पूर्ण जानकार गुरु के निर्देशन में ही करने से लाभदायक होंगे, किसी भी नुक्सान हानि के लिए प्रकाशक व लेखक जिम्मेदार नहीं होगा। )