Tuesday, November 7, 2017

दुर्गास्तुति:

दुर्गास्तुति:

श्रीमहाभागवत पुराण के अन्तर्गत वेदों द्वारा की गई दुर्गा स्तुति

श्रुतय ऊचु:
दुर्गे विश्वमपि प्रसीद परमे सृष्ट्यादिकार्यत्रये
ब्रह्माद्या: पुरुषास्त्रयो निजगुणैस्त्वत्स्वेच्छया कल्पिता: ।
नो ते कोsपि च कल्पकोsत्र भुवने विद्येत मातर्यत:
क: शक्त: परिवर्णितुं तव गुणाँल्लोके भवेद्दुर्गमान ।।1।।

त्वामाराध्य हरिर्निहत्य समरे दैत्यान रणे दुर्जयान
त्रैलोक्यं परिपाति शम्भुरपि ते धृत्वा पदं वक्षसि ।
त्रैलोक्यक्षयकारकं समपिबद्यत्कालकूटं विषं
किं ते वा चरितं वयं त्रिजगतां ब्रूम: परित्र्यम्बिके ।।2।।

या पुंस: परमस्य देहिन इह स्वीयैर्गुणैर्मायया
देहाख्यापि चिदात्मिकापि च परिस्पन्दादिशक्ति: परा ।
त्वन्मायापरिमोहितास्तनुभृतो यामेव देहस्थिता
भेदज्ञानवशाद्वदन्ति पुरुषं तस्यै नमस्तेsम्बिके ।।3।।

स्त्रीपुंस्त्वप्रमुखैरुपाधिनिचयैर्हीनं परं ब्रह्म यत्
त्वत्तो या प्रथमं बभूव जगतां सृष्टौ सिसृक्षा स्वयम् ।
सा शक्ति: परमाsपि यच्च समभून्मूर्तिद्वयं शक्तित-
स्त्वन्मायामयमेव तेन हि परं ब्रह्मापि शक्त्यात्मकम् ।।4।।

तोयोत्थं करकादिकं जलमयं दृष्टवा यथा निश्चय-
स्तोयत्वेन भवेद्ग्रहोsप्यभिमतां तथ्यं तथैव धुवम् ।
ब्रह्मोत्थं सकलं विलोक्य मनसा शक्त्यात्मकं ब्रह्म त-
च्छक्तित्वेन विनिश्चित: पुरुषधी: पारं परा ब्रह्मणि ।।5।।

षट्चक्रेषु लसन्ति ये तनुमतां ब्रह्मादय: षट्शिवा-
स्ते प्रेता भवदाश्रयाच्च परमेशत्वं समायान्ति हि ।
तस्मादीश्वरता शिवे नहि शिवे त्वय्येव विश्वाम्बिके
त्वं देवि त्रिदशैकवन्दितपदे दुर्गे प्रसीदस्व न: ।।6।।

।।इति श्रीमहाभागवते महापुराणे वेदै: कृता दुर्गास्तुति: सम्पूर्णा ।।

No comments:

Post a Comment

विशेष सुचना

( जो भी मंत्र तंत्र टोटका इत्यादि ब्लॉग में दिए गए है वे केवल सूचनार्थ ही है, अगर साधना करनी है तो वो पूर्ण जानकार गुरु के निर्देशन में ही करने से लाभदायक होंगे, किसी भी नुक्सान हानि के लिए प्रकाशक व लेखक जिम्मेदार नहीं होगा। )