Tuesday, March 14, 2017

BAGLAMUKHI KVACHAM RUDRYAMLE बगलामुखी कवचम् (रुद्रयामले)

बगलामुखी कवचम् (रुद्रयामले) BAGLAMUKHI  KVACHAM RUDRYAMLE

।। श्रीरुद्रयामले श्रीबगलामुखी कवचम् ।।

श्री भैरवी उवाच ।।

श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर ।
इदानीं श्रोतुमिच्छामि कवचं वद मे प्रभो ।। १ ।।

वैरिनाशकरं दिव्यं सर्वाऽशुभविनाशनम् ।
शुभदं स्मरणात् पुण्यं त्राहि मां दुःखनाशन ।। २ ।।

।। श्रीभैरव उवाच ।। 
कवचं श्रृणु वक्ष्यामि भैरवि प्राणवल्लभे ।
पठित्वा धारयित्वा तु त्रैलोक्ये विजयी भवेत् ।। ३ ।।

विनियोगः- 

ॐ अस्य श्रीबगलामुखी कवचस्य
नारद ऋषिः, अनुष्टुप् छन्दः, श्रीबगलामुखी देवता, लं बीजं, ईं शक्तिं, ऐं कीलकम्, पुरुषार्थ-चतुष्टये जपे विनियोगः ।

।। मूल-पाठ ।। 

शिरो मे बगला पातु हृदयमेकाक्षरी परा ।
ॐ ह्रीं ॐ मे ललाटे च बगला वैरिनाशिनी ।। ४ ।।

गदा-हस्ता सदा पातु मुखं मे मोक्षदायिनी ।
वैरिजिह्वा धरा पातु कण्ठं मे बगलामुखी ।। ५ ।।

उदरं नाभिदेशं च पातु नित्यं परात् परा ।
परात् परतरा पातु मम गुह्यं सुरेश्वरी ।। ६ ।।

हस्तौ चैव तथा पातु पार्वती परिपातु मे ।
विवादे विषमे घोरे संग्रामेरिपु-संकटे ।। ७ ।।

पीताम्बरधरा पातु सर्वांगं शिव-नर्तकी ।
श्री-विद्या समयं पातु मातंगी पूरिता शिवा ।। ८ ।।

पातु पुत्रं सुतां चैव कलत्रं कालिका मम ।
पातु नित्यं भ्रातरं मे पितरं शूलिनी सदा ।। ९ ।।

रन्ध्रे हि बगलादेव्याः कवचं मन्मुखोदितम् ।
न वै देयममुख्याय सर्व-सिद्धि-प्रदायकम् ।। १० ।।

पठनाद् धारणादस्य पूजनाद् वाञ्छितं लभेत् ।
इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ।। ११ ।।

पिवन्ति शोणितं तस्य योगिन्यः प्राप्य सादराः ।
वश्ये चाकर्षणे चैव मारणे मोहने तथा ।। १२ ।।

महाभये विपत्तौ च पठेद् वा पाठयेत् तु यः ।
तस्य सर्वार्थसिद्धिः स्याद् भक्तियुक्तस्य पार्वति ।। १३ ।।

।। श्रीरुद्रयामले श्रीबगलामुखी कवचम् ।।

No comments:

Post a Comment

विशेष सुचना

( जो भी मंत्र तंत्र टोटका इत्यादि ब्लॉग में दिए गए है वे केवल सूचनार्थ ही है, अगर साधना करनी है तो वो पूर्ण जानकार गुरु के निर्देशन में ही करने से लाभदायक होंगे, किसी भी नुक्सान हानि के लिए प्रकाशक व लेखक जिम्मेदार नहीं होगा। )