Tuesday, October 9, 2018

श्री कुण्डलिनी स्तुति स्तोत्र

श्री कुण्डलिनी स्तुति स्तोत्र

|| श्री कुण्डलिनी स्तुति स्तोत्र ||

ॐ जन्मोद्धारनिरीक्षणीहतरुणी वेदादिबीजादिमां
नित्यं चेतसि भाव्यते भुवि कदा सद्वाक्य सञ्चारिणी
मां पातु प्रियदासभावकपदं सङ्घातये श्रीधरे !
धात्रि ! त्वं स्वयमादिदेववनिता दीनातिदिनं पशुम् II1II
रक्ताभामृतचन्द्रिका लिपिमयी सर्पाकृतिनिर्द्रिता
जाग्रत्कूर्मसमाश्रिता भगवती त्वं मां समालोकय
मांसो मांसोद्गन्धकुगन्धदोषजडितं वेदादि कार्यान्वितम्
स्वल्पास्वामलचन्द्र कोटिकिरणै-नित्यं शरीरम् कुरु II2II
सिद्धार्थी निजदोष वित्स्थलगतिर्व्याजीयते विद्यया
कुण्डल्याकुलमार्गमुक्तनगरी माया कुमार्गःश्रिया
यद्येवम् भजति प्रभातसमये मध्यान्हकालेSथवा
नित्यम् यः कुलकुण्डलीजपपदाम्भोजं स सिद्धो भवेत् II3II
वाय्वाकाशचतुर्दलेSतिविमले वाञ्छोफ़लोन्मूलके
नित्यम् सम्प्रति नित्त्यदेहघटिता साङ्केतिता भाविता
विद्या कुण्डलमानिनी स्वजननी माया क्रिया भाव्यते
यैस्तैः सिद्धकुलोद्भवैः प्रणतिभिः सत्स्तोत्रकैः शम्शुभिः II4II
वाताशन्कविमोहिनीति बलवच्छायापटोद्गामिनी
संसारादी महासुख प्रहरिणी ! तत्र स्थिता योगिनी
सर्वग्रन्थिविभेदिनी स्वभुजगा सूक्ष्मातिसूक्ष्मा परा
ब्रह्मज्ञानविनोदिनी कुलकुटीराघातनी भाव्यते II5II
वन्दे श्रीकुलकुण्डलीं त्रिवलिभिः साङ्गैः स्वयंभूप्रियां
प्रावेष्ट्याम्बर चित्तमध्यचपला बालाबलानिष्कलां
या देवी परिभाति वेदवदना सम्भावनी तापिनी
इष्टानाम् शिरसि स्वयम्भुवनिता सम्भावयामि क्रियाम् II6II
वाणी कोटि मृदङ्गनाद मदना- निश्रेणिकोटिध्वनिः
प्राणेशी प्रियताममूलकमनोल्लासैकपूर्णानना
आषाढोद्भवमेघराजिजनित ध्वान्ताननास्थायिनी
माता सा परिपातु सूक्ष्मपथगे ! मां योगिनां शङ्करी II7II
त्वामाश्रित्त्य नरा व्रजन्ति सहसा वैकुण्ठकैलासयोः
आनंदैक विलासिनीम् शशिशता नन्दाननां कारणम्
मातः श्रीकुलकुण्डली प्रियकले काली कलोद्दीपने !
तत्स्थानं प्रणमामि भद्रवनिते ! मामुद्धर त्वं पथे II8II
कुण्डलीशक्तिमार्गस्थं स्तोत्राष्टकमहाफ़लम्
यः पठेत् प्रातरुत्थाय स योगी भवति धृवम्
क्षणादेव हि पाठेन कविनाथो भवेदिह
पवित्रौ कुण्डली योगी ब्रह्मलीनो भवेन्महान्
इति ते कथितं नाथ ! कुण्डलीकोमलं स्तवम्
एतत् स्तोत्र प्रसादेन देवेषु गुरुगीष्पतिः
सर्वे देवाः सिद्धियुता अस्याः स्तोत्रप्रसादतः
द्विपरार्धं चिरञ्जीवी ब्रह्मा सर्वसुरेश्वरः
इति श्री आदि शक्ती भैरवी विरचितम्
श्री कुण्डलिनी स्तुति स्तोत्रम् संपूर्णम् ॥ॐ ॥
( रुद्रयामल षष्ठ पटलः )

No comments:

Post a Comment

विशेष सुचना

( जो भी मंत्र तंत्र टोटका इत्यादि ब्लॉग में दिए गए है वे केवल सूचनार्थ ही है, अगर साधना करनी है तो वो पूर्ण जानकार गुरु के निर्देशन में ही करने से लाभदायक होंगे, किसी भी नुक्सान हानि के लिए प्रकाशक व लेखक जिम्मेदार नहीं होगा। )