Saturday, July 24, 2021

SHRI GANESH ASHSHTOTAR SHAT NAMAWALI ॥श्रीगणेशाष्टोत्तरशतनामावलिः॥

SHRI GANESH ASHSHTOTAR SHAT NAMAWALI श्रीगणेशाष्टोत्तरशतनामावलिः

108 NAMES OF LORD GANESHA

No
Name Mantra
1
 गजाननाय नमः।
2
 गणाध्यक्षाय नमः।
3
 विघ्नराजाय नमः।
4
 विनायकाय नमः।
5
 द्वैमातुराय नमः।
6
 द्विमुखाय नमः।
7
 प्रमुखाय नमः।
8
 सुमुखाय नमः।
9
 कृतिने नमः।
10
 सुप्रदीपाय नमः।
11
 सुखनिधये नमः।
12
 सुराध्यक्षाय नमः।
13
 सुरारिघ्नाय नमः।
14
 महागणपतये नमः।
15
 मान्याय नमः।
16
 महाकालाय नमः।
17
 महाबलाय नमः।
18
 हेरम्बाय नमः।
19
 लम्बजठरायै नमः।
20
 ह्रस्व ग्रीवाय नमः।
21
 महोदराय नमः।
22
 मदोत्कटाय नमः।
23
 महावीराय नमः।
24
 मन्त्रिणे नमः।
25
 मङ्गल स्वराय नमः।
26
 प्रमधाय नमः।
27
 प्रथमाय नमः।
28
 प्राज्ञाय नमः।
29
 विघ्नकर्त्रे नमः।
30
 विघ्नहर्त्रे नमः।
31
 विश्वनेत्रे नमः।
32
 विराट्पतये नमः।
33
 श्रीपतये नमः।
34
 वाक्पतये नमः।
35
 शृङ्गारिणे नमः।
36
 अश्रितवत्सलाय नमः।
37
 शिवप्रियाय नमः।
38
 शीघ्रकारिणे नमः।
39
 शाश्वताय नमः।
40
 बल नमः।
41
 बलोत्थिताय नमः।
42
 भवात्मजाय नमः।
43
 पुराण पुरुषाय नमः।
44
 पूष्णे नमः।
45
 पुष्करोत्षिप्त वारिणे नमः।
46
 अग्रगण्याय नमः।
47
 अग्रपूज्याय नमः।
48
 अग्रगामिने नमः।
49
 मन्त्रकृते नमः।
50
 चामीकरप्रभाय नमः।
51
 सर्वाय नमः।
52
 सर्वोपास्याय नमः।
53
 सर्व कर्त्रे नमः।
54
 सर्वनेत्रे नमः।
55
 सर्वसिद्धिप्रदाय नमः।
56
 सिद्धये नमः।
57
 पञ्चहस्ताय नमः।
58
 पार्वतीनन्दनाय नमः।
59
 प्रभवे नमः।
60
 कुमारगुरवे नमः।
61
 अक्षोभ्याय नमः।
62
 कुञ्जरासुर भञ्जनाय नमः।
63
 प्रमोदाय नमः।
64
 मोदकप्रियाय नमः।
65
 कान्तिमते नमः।
66
 धृतिमते नमः।
67
 कामिने नमः।
68
 कपित्थपनसप्रियाय नमः।
69
 ब्रह्मचारिणे नमः।
70
 ब्रह्मरूपिणे नमः।
71
 ब्रह्मविद्यादि दानभुवे नमः।
72
 जिष्णवे नमः।
73
 विष्णुप्रियाय नमः।
74
 भक्त जीविताय नमः।
75
 जितमन्मधाय नमः।
76
 ऐश्वर्यकारणाय नमः।
77
 ज्यायसे नमः।
78
 यक्षकिन्नेर सेविताय नमः।
79
 गङ्गा सुताय नमः।
80
 गणाधीशाय नमः।
81
 गम्भीर निनदाय नमः।
82
 वटवे नमः।
83
 अभीष्टवरदाय नमः।
84
 ज्योतिषे नमः।
85
 भक्तनिधये नमः।
86
 भावगम्याय नमः।
87
 मङ्गलप्रदाय नमः।
88
 अव्यक्ताय नमः।
89
 अप्राकृत पराक्रमाय नमः।
90
 सत्यधर्मिणे नमः।
91
 सखये नमः।
92
 सरसाम्बुनिधये नमः।
93
 महेशाय नमः।
94
 दिव्याङ्गाय नमः।
95
 मणिकिङ्किणी मेखालाय नमः।
96
 समस्त देवता मूर्तये नमः।
97
 सहिष्णवे नमः।
98
 सततोत्थिताय नमः।
99
 विघातकारिणे नमः।
100
 विश्वग्दृशे नमः।
101
 विश्वरक्षाकृते नमः।
102
 कल्याणगुरवे नमः।
103
 उन्मत्तवेषाय नमः।
104
 अपराजिते नमः।
105
 समस्त जगदाधाराय नमः।
106
 सर्वैश्वर्यप्रदाय नमः।
107
 आक्रान्त चिद चित्प्रभवे नमः।
108
 श्री विघ्नेश्वराय नमः।


॥इति श्रीगणेशाष्टोत्तरशतनामावलिः सम्पूर्णा॥

सर्वविघ्नहरण गणेश के 108 नामों के पाठ का फल

▪️ श्रीगणेश के 108 नामों का पाठ समस्त पापों का नाशक है। 

 108 नामों का पाठ करने वाले मनुष्य के यहां समस्त प्रकार की ऋद्धिसिद्धि का भण्डार भरा रहता है। मनुष्य धनधान्य आदि सभी अभीष्ट वस्तुएं प्राप्त कर लेता है और अंत में मोक्ष प्राप्त करता है।

▪️ गणेशजी के नाम-स्मरण से मनुष्य का शत्रु भय दूर हो जाता है।

▪️ विघ्नहर्ता गणेश प्रसन्न होकर कार्यों में आने वाली रुकावटों को दूर करते हैं। मनुष्य सभी कार्यों में सफलता  सिद्धि प्राप्त करता है।

▪️ भगवान श्रीगणेश ‘विघ्नकर्ता’ और ‘विघ्नहर्ता’ दोनों ही हैं। रुष्ट होने पर वे विघ्न उत्पन्न कर देते हैं और जहां उनका ध्यानपूजन श्रद्धाभक्ति से होता है वहां विघ्नव्याधि और वास्तुप्रदत्त दोष व्यक्ति को नहीं सताते हैं।  विघ्न’ पर श्रीगणेश का ही शासन चलता है अतवे ‘विघ्नेश’ कहलाते हैं।

▪️ विद्या-वारिधि तथा बुद्धि के देव गणेश की प्रसन्नता से मनुष्य का अज्ञान  अविवेक दूर होता है।
▪️ श्रीगणेश प्रसन्न होकर समस्त जगत को उपासक के वशीभूत कर देते हैं और उसे कीर्ति प्रदान करते हैं।

▪️ नाम-स्मरण से मनुष्य के समस्त दु: दूर हो जाते हैंविवेक उत्पन्न होता है। लम्बे समय तक नाम-स्मरण करने से मनुष्य की वासना छूट जाती है और भगवान की शक्ति का आश्रय लेकर मनुष्य अनन्त सुख को प्राप्त करता है।

No comments:

Post a Comment

विशेष सुचना

( जो भी मंत्र तंत्र टोटका इत्यादि ब्लॉग में दिए गए है वे केवल सूचनार्थ ही है, अगर साधना करनी है तो वो पूर्ण जानकार गुरु के निर्देशन में ही करने से लाभदायक होंगे, किसी भी नुक्सान हानि के लिए प्रकाशक व लेखक जिम्मेदार नहीं होगा। )